उप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपेखाञ्चकार / उपेखांचकार / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उपेखाञ्चक्रतुः / उपेखांचक्रतुः / उपेखाम्बभूवतुः / उपेखांबभूवतुः / उपेखामासतुः
उपेखाञ्चक्रुः / उपेखांचक्रुः / उपेखाम्बभूवुः / उपेखांबभूवुः / उपेखामासुः
मध्यम
उपेखाञ्चकर्थ / उपेखांचकर्थ / उपेखाम्बभूविथ / उपेखांबभूविथ / उपेखामासिथ
उपेखाञ्चक्रथुः / उपेखांचक्रथुः / उपेखाम्बभूवथुः / उपेखांबभूवथुः / उपेखामासथुः
उपेखाञ्चक्र / उपेखांचक्र / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उत्तम
उपेखाञ्चकर / उपेखांचकर / उपेखाञ्चकार / उपेखांचकार / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उपेखाञ्चकृव / उपेखांचकृव / उपेखाम्बभूविव / उपेखांबभूविव / उपेखामासिव
उपेखाञ्चकृम / उपेखांचकृम / उपेखाम्बभूविम / उपेखांबभूविम / उपेखामासिम