उत् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दते
उत्स्कुन्देते
उत्स्कुन्दन्ते
मध्यम
उत्स्कुन्दसे
उत्स्कुन्देथे
उत्स्कुन्दध्वे
उत्तम
उत्स्कुन्दे
उत्स्कुन्दावहे
उत्स्कुन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चुस्कुन्दे
उच्चुस्कुन्दाते
उच्चुस्कुन्दिरे
मध्यम
उच्चुस्कुन्दिषे
उच्चुस्कुन्दाथे
उच्चुस्कुन्दिध्वे
उत्तम
उच्चुस्कुन्दे
उच्चुस्कुन्दिवहे
उच्चुस्कुन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दिता
उत्स्कुन्दितारौ
उत्स्कुन्दितारः
मध्यम
उत्स्कुन्दितासे
उत्स्कुन्दितासाथे
उत्स्कुन्दिताध्वे
उत्तम
उत्स्कुन्दिताहे
उत्स्कुन्दितास्वहे
उत्स्कुन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दिष्यते
उत्स्कुन्दिष्येते
उत्स्कुन्दिष्यन्ते
मध्यम
उत्स्कुन्दिष्यसे
उत्स्कुन्दिष्येथे
उत्स्कुन्दिष्यध्वे
उत्तम
उत्स्कुन्दिष्ये
उत्स्कुन्दिष्यावहे
उत्स्कुन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दताम्
उत्स्कुन्देताम्
उत्स्कुन्दन्ताम्
मध्यम
उत्स्कुन्दस्व
उत्स्कुन्देथाम्
उत्स्कुन्दध्वम्
उत्तम
उत्स्कुन्दै
उत्स्कुन्दावहै
उत्स्कुन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदस्कुन्दत
उदस्कुन्देताम्
उदस्कुन्दन्त
मध्यम
उदस्कुन्दथाः
उदस्कुन्देथाम्
उदस्कुन्दध्वम्
उत्तम
उदस्कुन्दे
उदस्कुन्दावहि
उदस्कुन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्देत
उत्स्कुन्देयाताम्
उत्स्कुन्देरन्
मध्यम
उत्स्कुन्देथाः
उत्स्कुन्देयाथाम्
उत्स्कुन्देध्वम्
उत्तम
उत्स्कुन्देय
उत्स्कुन्देवहि
उत्स्कुन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दिषीष्ट
उत्स्कुन्दिषीयास्ताम्
उत्स्कुन्दिषीरन्
मध्यम
उत्स्कुन्दिषीष्ठाः
उत्स्कुन्दिषीयास्थाम्
उत्स्कुन्दिषीध्वम्
उत्तम
उत्स्कुन्दिषीय
उत्स्कुन्दिषीवहि
उत्स्कुन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदस्कुन्दिष्ट
उदस्कुन्दिषाताम्
उदस्कुन्दिषत
मध्यम
उदस्कुन्दिष्ठाः
उदस्कुन्दिषाथाम्
उदस्कुन्दिढ्वम्
उत्तम
उदस्कुन्दिषि
उदस्कुन्दिष्वहि
उदस्कुन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदस्कुन्दिष्यत
उदस्कुन्दिष्येताम्
उदस्कुन्दिष्यन्त
मध्यम
उदस्कुन्दिष्यथाः
उदस्कुन्दिष्येथाम्
उदस्कुन्दिष्यध्वम्
उत्तम
उदस्कुन्दिष्ये
उदस्कुन्दिष्यावहि
उदस्कुन्दिष्यामहि