उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्येत / उच्श्विन्द्येत
उच्छ्विन्द्येयाताम् / उच्श्विन्द्येयाताम्
उच्छ्विन्द्येरन् / उच्श्विन्द्येरन्
मध्यम
उच्छ्विन्द्येथाः / उच्श्विन्द्येथाः
उच्छ्विन्द्येयाथाम् / उच्श्विन्द्येयाथाम्
उच्छ्विन्द्येध्वम् / उच्श्विन्द्येध्वम्
उत्तम
उच्छ्विन्द्येय / उच्श्विन्द्येय
उच्छ्विन्द्येवहि / उच्श्विन्द्येवहि
उच्छ्विन्द्येमहि / उच्श्विन्द्येमहि