उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्यताम् / उच्श्विन्द्यताम्
उच्छ्विन्द्येताम् / उच्श्विन्द्येताम्
उच्छ्विन्द्यन्ताम् / उच्श्विन्द्यन्ताम्
मध्यम
उच्छ्विन्द्यस्व / उच्श्विन्द्यस्व
उच्छ्विन्द्येथाम् / उच्श्विन्द्येथाम्
उच्छ्विन्द्यध्वम् / उच्श्विन्द्यध्वम्
उत्तम
उच्छ्विन्द्यै / उच्श्विन्द्यै
उच्छ्विन्द्यावहै / उच्श्विन्द्यावहै
उच्छ्विन्द्यामहै / उच्श्विन्द्यामहै