उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्यते / उच्श्विन्द्यते
उच्छ्विन्द्येते / उच्श्विन्द्येते
उच्छ्विन्द्यन्ते / उच्श्विन्द्यन्ते
मध्यम
उच्छ्विन्द्यसे / उच्श्विन्द्यसे
उच्छ्विन्द्येथे / उच्श्विन्द्येथे
उच्छ्विन्द्यध्वे / उच्श्विन्द्यध्वे
उत्तम
उच्छ्विन्द्ये / उच्श्विन्द्ये
उच्छ्विन्द्यावहे / उच्श्विन्द्यावहे
उच्छ्विन्द्यामहे / उच्श्विन्द्यामहे