उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
मध्यम
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उत्तम
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि