उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दते / उच्श्विन्दते
उच्छ्विन्देते / उच्श्विन्देते
उच्छ्विन्दन्ते / उच्श्विन्दन्ते
मध्यम
उच्छ्विन्दसे / उच्श्विन्दसे
उच्छ्विन्देथे / उच्श्विन्देथे
उच्छ्विन्दध्वे / उच्श्विन्दध्वे
उत्तम
उच्छ्विन्दे / उच्श्विन्दे
उच्छ्विन्दावहे / उच्श्विन्दावहे
उच्छ्विन्दामहे / उच्श्विन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
मध्यम
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उत्तम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिता / उच्श्विन्दिता
उच्छ्विन्दितारौ / उच्श्विन्दितारौ
उच्छ्विन्दितारः / उच्श्विन्दितारः
मध्यम
उच्छ्विन्दितासे / उच्श्विन्दितासे
उच्छ्विन्दितासाथे / उच्श्विन्दितासाथे
उच्छ्विन्दिताध्वे / उच्श्विन्दिताध्वे
उत्तम
उच्छ्विन्दिताहे / उच्श्विन्दिताहे
उच्छ्विन्दितास्वहे / उच्श्विन्दितास्वहे
उच्छ्विन्दितास्महे / उच्श्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
मध्यम
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उत्तम
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दताम् / उच्श्विन्दताम्
उच्छ्विन्देताम् / उच्श्विन्देताम्
उच्छ्विन्दन्ताम् / उच्श्विन्दन्ताम्
मध्यम
उच्छ्विन्दस्व / उच्श्विन्दस्व
उच्छ्विन्देथाम् / उच्श्विन्देथाम्
उच्छ्विन्दध्वम् / उच्श्विन्दध्वम्
उत्तम
उच्छ्विन्दै / उच्श्विन्दै
उच्छ्विन्दावहै / उच्श्विन्दावहै
उच्छ्विन्दामहै / उच्श्विन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्विन्दत
उदश्विन्देताम्
उदश्विन्दन्त
मध्यम
उदश्विन्दथाः
उदश्विन्देथाम्
उदश्विन्दध्वम्
उत्तम
उदश्विन्दे
उदश्विन्दावहि
उदश्विन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्देत / उच्श्विन्देत
उच्छ्विन्देयाताम् / उच्श्विन्देयाताम्
उच्छ्विन्देरन् / उच्श्विन्देरन्
मध्यम
उच्छ्विन्देथाः / उच्श्विन्देथाः
उच्छ्विन्देयाथाम् / उच्श्विन्देयाथाम्
उच्छ्विन्देध्वम् / उच्श्विन्देध्वम्
उत्तम
उच्छ्विन्देय / उच्श्विन्देय
उच्छ्विन्देवहि / उच्श्विन्देवहि
उच्छ्विन्देमहि / उच्श्विन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
मध्यम
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उत्तम
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्विन्दिष्ट
उदश्विन्दिषाताम्
उदश्विन्दिषत
मध्यम
उदश्विन्दिष्ठाः
उदश्विन्दिषाथाम्
उदश्विन्दिढ्वम्
उत्तम
उदश्विन्दिषि
उदश्विन्दिष्वहि
उदश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्विन्दिष्यत
उदश्विन्दिष्येताम्
उदश्विन्दिष्यन्त
मध्यम
उदश्विन्दिष्यथाः
उदश्विन्दिष्येथाम्
उदश्विन्दिष्यध्वम्
उत्तम
उदश्विन्दिष्ये
उदश्विन्दिष्यावहि
उदश्विन्दिष्यामहि