उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्देत / उच्श्विन्देत
उच्छ्विन्देयाताम् / उच्श्विन्देयाताम्
उच्छ्विन्देरन् / उच्श्विन्देरन्
मध्यम
उच्छ्विन्देथाः / उच्श्विन्देथाः
उच्छ्विन्देयाथाम् / उच्श्विन्देयाथाम्
उच्छ्विन्देध्वम् / उच्श्विन्देध्वम्
उत्तम
उच्छ्विन्देय / उच्श्विन्देय
उच्छ्विन्देवहि / उच्श्विन्देवहि
उच्छ्विन्देमहि / उच्श्विन्देमहि