उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दताम् / उच्श्विन्दताम्
उच्छ्विन्देताम् / उच्श्विन्देताम्
उच्छ्विन्दन्ताम् / उच्श्विन्दन्ताम्
मध्यम
उच्छ्विन्दस्व / उच्श्विन्दस्व
उच्छ्विन्देथाम् / उच्श्विन्देथाम्
उच्छ्विन्दध्वम् / उच्श्विन्दध्वम्
उत्तम
उच्छ्विन्दै / उच्श्विन्दै
उच्छ्विन्दावहै / उच्श्विन्दावहै
उच्छ्विन्दामहै / उच्श्विन्दामहै