उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
मध्यम
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उत्तम
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे