उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिता / उच्श्विन्दिता
उच्छ्विन्दितारौ / उच्श्विन्दितारौ
उच्छ्विन्दितारः / उच्श्विन्दितारः
मध्यम
उच्छ्विन्दितासे / उच्श्विन्दितासे
उच्छ्विन्दितासाथे / उच्श्विन्दितासाथे
उच्छ्विन्दिताध्वे / उच्श्विन्दिताध्वे
उत्तम
उच्छ्विन्दिताहे / उच्श्विन्दिताहे
उच्छ्विन्दितास्वहे / उच्श्विन्दितास्वहे
उच्छ्विन्दितास्महे / उच्श्विन्दितास्महे