उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दते / उच्श्विन्दते
उच्छ्विन्देते / उच्श्विन्देते
उच्छ्विन्दन्ते / उच्श्विन्दन्ते
मध्यम
उच्छ्विन्दसे / उच्श्विन्दसे
उच्छ्विन्देथे / उच्श्विन्देथे
उच्छ्विन्दध्वे / उच्श्विन्दध्वे
उत्तम
उच्छ्विन्दे / उच्श्विन्दे
उच्छ्विन्दावहे / उच्श्विन्दावहे
उच्छ्विन्दामहे / उच्श्विन्दामहे