उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखति / उच्श्लाखति
उच्छ्लाखतः / उच्श्लाखतः
उच्छ्लाखन्ति / उच्श्लाखन्ति
मध्यम
उच्छ्लाखसि / उच्श्लाखसि
उच्छ्लाखथः / उच्श्लाखथः
उच्छ्लाखथ / उच्श्लाखथ
उत्तम
उच्छ्लाखामि / उच्श्लाखामि
उच्छ्लाखावः / उच्श्लाखावः
उच्छ्लाखामः / उच्श्लाखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखतुः / उच्शश्लाखतुः
उच्छश्लाखुः / उच्शश्लाखुः
मध्यम
उच्छश्लाखिथ / उच्शश्लाखिथ
उच्छश्लाखथुः / उच्शश्लाखथुः
उच्छश्लाख / उच्शश्लाख
उत्तम
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखिव / उच्शश्लाखिव
उच्छश्लाखिम / उच्शश्लाखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखितारः / उच्श्लाखितारः
मध्यम
उच्छ्लाखितासि / उच्श्लाखितासि
उच्छ्लाखितास्थः / उच्श्लाखितास्थः
उच्छ्लाखितास्थ / उच्श्लाखितास्थ
उत्तम
उच्छ्लाखितास्मि / उच्श्लाखितास्मि
उच्छ्लाखितास्वः / उच्श्लाखितास्वः
उच्छ्लाखितास्मः / उच्श्लाखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिष्यति / उच्श्लाखिष्यति
उच्छ्लाखिष्यतः / उच्श्लाखिष्यतः
उच्छ्लाखिष्यन्ति / उच्श्लाखिष्यन्ति
मध्यम
उच्छ्लाखिष्यसि / उच्श्लाखिष्यसि
उच्छ्लाखिष्यथः / उच्श्लाखिष्यथः
उच्छ्लाखिष्यथ / उच्श्लाखिष्यथ
उत्तम
उच्छ्लाखिष्यामि / उच्श्लाखिष्यामि
उच्छ्लाखिष्यावः / उच्श्लाखिष्यावः
उच्छ्लाखिष्यामः / उच्श्लाखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाखतु / उच्श्लाखतु
उच्छ्लाखताम् / उच्श्लाखताम्
उच्छ्लाखन्तु / उच्श्लाखन्तु
मध्यम
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाख / उच्श्लाख
उच्छ्लाखतम् / उच्श्लाखतम्
उच्छ्लाखत / उच्श्लाखत
उत्तम
उच्छ्लाखानि / उच्श्लाखानि
उच्छ्लाखाव / उच्श्लाखाव
उच्छ्लाखाम / उच्श्लाखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्लाखत् / उदश्लाखद्
उदश्लाखताम्
उदश्लाखन्
मध्यम
उदश्लाखः
उदश्लाखतम्
उदश्लाखत
उत्तम
उदश्लाखम्
उदश्लाखाव
उदश्लाखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखेत् / उच्श्लाखेत् / उच्छ्लाखेद् / उच्श्लाखेद्
उच्छ्लाखेताम् / उच्श्लाखेताम्
उच्छ्लाखेयुः / उच्श्लाखेयुः
मध्यम
उच्छ्लाखेः / उच्श्लाखेः
उच्छ्लाखेतम् / उच्श्लाखेतम्
उच्छ्लाखेत / उच्श्लाखेत
उत्तम
उच्छ्लाखेयम् / उच्श्लाखेयम्
उच्छ्लाखेव / उच्श्लाखेव
उच्छ्लाखेम / उच्श्लाखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्यात् / उच्श्लाख्यात् / उच्छ्लाख्याद् / उच्श्लाख्याद्
उच्छ्लाख्यास्ताम् / उच्श्लाख्यास्ताम्
उच्छ्लाख्यासुः / उच्श्लाख्यासुः
मध्यम
उच्छ्लाख्याः / उच्श्लाख्याः
उच्छ्लाख्यास्तम् / उच्श्लाख्यास्तम्
उच्छ्लाख्यास्त / उच्श्लाख्यास्त
उत्तम
उच्छ्लाख्यासम् / उच्श्लाख्यासम्
उच्छ्लाख्यास्व / उच्श्लाख्यास्व
उच्छ्लाख्यास्म / उच्श्लाख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्लाखीत् / उदश्लाखीद्
उदश्लाखिष्टाम्
उदश्लाखिषुः
मध्यम
उदश्लाखीः
उदश्लाखिष्टम्
उदश्लाखिष्ट
उत्तम
उदश्लाखिषम्
उदश्लाखिष्व
उदश्लाखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्लाखिष्यत् / उदश्लाखिष्यद्
उदश्लाखिष्यताम्
उदश्लाखिष्यन्
मध्यम
उदश्लाखिष्यः
उदश्लाखिष्यतम्
उदश्लाखिष्यत
उत्तम
उदश्लाखिष्यम्
उदश्लाखिष्याव
उदश्लाखिष्याम