उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाखतु / उच्श्लाखतु
उच्छ्लाखताम् / उच्श्लाखताम्
उच्छ्लाखन्तु / उच्श्लाखन्तु
मध्यम
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाख / उच्श्लाख
उच्छ्लाखतम् / उच्श्लाखतम्
उच्छ्लाखत / उच्श्लाखत
उत्तम
उच्छ्लाखानि / उच्श्लाखानि
उच्छ्लाखाव / उच्श्लाखाव
उच्छ्लाखाम / उच्श्लाखाम