उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखितारः / उच्श्लाखितारः
मध्यम
उच्छ्लाखितासि / उच्श्लाखितासि
उच्छ्लाखितास्थः / उच्श्लाखितास्थः
उच्छ्लाखितास्थ / उच्श्लाखितास्थ
उत्तम
उच्छ्लाखितास्मि / उच्श्लाखितास्मि
उच्छ्लाखितास्वः / उच्श्लाखितास्वः
उच्छ्लाखितास्मः / उच्श्लाखितास्मः