उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखतुः / उच्शश्लाखतुः
उच्छश्लाखुः / उच्शश्लाखुः
मध्यम
उच्छश्लाखिथ / उच्शश्लाखिथ
उच्छश्लाखथुः / उच्शश्लाखथुः
उच्छश्लाख / उच्शश्लाख
उत्तम
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखिव / उच्शश्लाखिव
उच्छश्लाखिम / उच्शश्लाखिम