उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्यात् / उच्श्लाख्यात् / उच्छ्लाख्याद् / उच्श्लाख्याद्
उच्छ्लाख्यास्ताम् / उच्श्लाख्यास्ताम्
उच्छ्लाख्यासुः / उच्श्लाख्यासुः
मध्यम
उच्छ्लाख्याः / उच्श्लाख्याः
उच्छ्लाख्यास्तम् / उच्श्लाख्यास्तम्
उच्छ्लाख्यास्त / उच्श्लाख्यास्त
उत्तम
उच्छ्लाख्यासम् / उच्श्लाख्यासम्
उच्छ्लाख्यास्व / उच्श्लाख्यास्व
उच्छ्लाख्यास्म / उच्श्लाख्यास्म