उत् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वङ्घते
उद्वङ्घेते
उद्वङ्घन्ते
मध्यम
उद्वङ्घसे
उद्वङ्घेथे
उद्वङ्घध्वे
उत्तम
उद्वङ्घे
उद्वङ्घावहे
उद्वङ्घामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ववङ्घे
उद्ववङ्घाते
उद्ववङ्घिरे
मध्यम
उद्ववङ्घिषे
उद्ववङ्घाथे
उद्ववङ्घिध्वे
उत्तम
उद्ववङ्घे
उद्ववङ्घिवहे
उद्ववङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वङ्घिता
उद्वङ्घितारौ
उद्वङ्घितारः
मध्यम
उद्वङ्घितासे
उद्वङ्घितासाथे
उद्वङ्घिताध्वे
उत्तम
उद्वङ्घिताहे
उद्वङ्घितास्वहे
उद्वङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वङ्घिष्यते
उद्वङ्घिष्येते
उद्वङ्घिष्यन्ते
मध्यम
उद्वङ्घिष्यसे
उद्वङ्घिष्येथे
उद्वङ्घिष्यध्वे
उत्तम
उद्वङ्घिष्ये
उद्वङ्घिष्यावहे
उद्वङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वङ्घताम्
उद्वङ्घेताम्
उद्वङ्घन्ताम्
मध्यम
उद्वङ्घस्व
उद्वङ्घेथाम्
उद्वङ्घध्वम्
उत्तम
उद्वङ्घै
उद्वङ्घावहै
उद्वङ्घामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवङ्घत
उदवङ्घेताम्
उदवङ्घन्त
मध्यम
उदवङ्घथाः
उदवङ्घेथाम्
उदवङ्घध्वम्
उत्तम
उदवङ्घे
उदवङ्घावहि
उदवङ्घामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वङ्घेत
उद्वङ्घेयाताम्
उद्वङ्घेरन्
मध्यम
उद्वङ्घेथाः
उद्वङ्घेयाथाम्
उद्वङ्घेध्वम्
उत्तम
उद्वङ्घेय
उद्वङ्घेवहि
उद्वङ्घेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वङ्घिषीष्ट
उद्वङ्घिषीयास्ताम्
उद्वङ्घिषीरन्
मध्यम
उद्वङ्घिषीष्ठाः
उद्वङ्घिषीयास्थाम्
उद्वङ्घिषीध्वम्
उत्तम
उद्वङ्घिषीय
उद्वङ्घिषीवहि
उद्वङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवङ्घिष्ट
उदवङ्घिषाताम्
उदवङ्घिषत
मध्यम
उदवङ्घिष्ठाः
उदवङ्घिषाथाम्
उदवङ्घिढ्वम्
उत्तम
उदवङ्घिषि
उदवङ्घिष्वहि
उदवङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवङ्घिष्यत
उदवङ्घिष्येताम्
उदवङ्घिष्यन्त
मध्यम
उदवङ्घिष्यथाः
उदवङ्घिष्येथाम्
उदवङ्घिष्यध्वम्
उत्तम
उदवङ्घिष्ये
उदवङ्घिष्यावहि
उदवङ्घिष्यामहि