उत् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उल्लिङ्गति
उल्लिङ्गतः
उल्लिङ्गन्ति
मध्यम
उल्लिङ्गसि
उल्लिङ्गथः
उल्लिङ्गथ
उत्तम
उल्लिङ्गामि
उल्लिङ्गावः
उल्लिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उल्लिलिङ्ग
उल्लिलिङ्गतुः
उल्लिलिङ्गुः
मध्यम
उल्लिलिङ्गिथ
उल्लिलिङ्गथुः
उल्लिलिङ्ग
उत्तम
उल्लिलिङ्ग
उल्लिलिङ्गिव
उल्लिलिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उल्लिङ्गिता
उल्लिङ्गितारौ
उल्लिङ्गितारः
मध्यम
उल्लिङ्गितासि
उल्लिङ्गितास्थः
उल्लिङ्गितास्थ
उत्तम
उल्लिङ्गितास्मि
उल्लिङ्गितास्वः
उल्लिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उल्लिङ्गिष्यति
उल्लिङ्गिष्यतः
उल्लिङ्गिष्यन्ति
मध्यम
उल्लिङ्गिष्यसि
उल्लिङ्गिष्यथः
उल्लिङ्गिष्यथ
उत्तम
उल्लिङ्गिष्यामि
उल्लिङ्गिष्यावः
उल्लिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उल्लिङ्गतात् / उल्लिङ्गताद् / उल्लिङ्गतु
उल्लिङ्गताम्
उल्लिङ्गन्तु
मध्यम
उल्लिङ्गतात् / उल्लिङ्गताद् / उल्लिङ्ग
उल्लिङ्गतम्
उल्लिङ्गत
उत्तम
उल्लिङ्गानि
उल्लिङ्गाव
उल्लिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदलिङ्गत् / उदलिङ्गद्
उदलिङ्गताम्
उदलिङ्गन्
मध्यम
उदलिङ्गः
उदलिङ्गतम्
उदलिङ्गत
उत्तम
उदलिङ्गम्
उदलिङ्गाव
उदलिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उल्लिङ्गेत् / उल्लिङ्गेद्
उल्लिङ्गेताम्
उल्लिङ्गेयुः
मध्यम
उल्लिङ्गेः
उल्लिङ्गेतम्
उल्लिङ्गेत
उत्तम
उल्लिङ्गेयम्
उल्लिङ्गेव
उल्लिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उल्लिङ्ग्यात् / उल्लिङ्ग्याद्
उल्लिङ्ग्यास्ताम्
उल्लिङ्ग्यासुः
मध्यम
उल्लिङ्ग्याः
उल्लिङ्ग्यास्तम्
उल्लिङ्ग्यास्त
उत्तम
उल्लिङ्ग्यासम्
उल्लिङ्ग्यास्व
उल्लिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदलिङ्गीत् / उदलिङ्गीद्
उदलिङ्गिष्टाम्
उदलिङ्गिषुः
मध्यम
उदलिङ्गीः
उदलिङ्गिष्टम्
उदलिङ्गिष्ट
उत्तम
उदलिङ्गिषम्
उदलिङ्गिष्व
उदलिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदलिङ्गिष्यत् / उदलिङ्गिष्यद्
उदलिङ्गिष्यताम्
उदलिङ्गिष्यन्
मध्यम
उदलिङ्गिष्यः
उदलिङ्गिष्यतम्
उदलिङ्गिष्यत
उत्तम
उदलिङ्गिष्यम्
उदलिङ्गिष्याव
उदलिङ्गिष्याम