उत् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उल्लिङ्गेत् / उल्लिङ्गेद्
उल्लिङ्गेताम्
उल्लिङ्गेयुः
मध्यम
उल्लिङ्गेः
उल्लिङ्गेतम्
उल्लिङ्गेत
उत्तम
उल्लिङ्गेयम्
उल्लिङ्गेव
उल्लिङ्गेम