उत् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदलिङ्गिष्यत् / उदलिङ्गिष्यद्
उदलिङ्गिष्यताम्
उदलिङ्गिष्यन्
मध्यम
उदलिङ्गिष्यः
उदलिङ्गिष्यतम्
उदलिङ्गिष्यत
उत्तम
उदलिङ्गिष्यम्
उदलिङ्गिष्याव
उदलिङ्गिष्याम