उत् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्योतते
उद्योतेते
उद्योतन्ते
मध्यम
उद्योतसे
उद्योतेथे
उद्योतध्वे
उत्तम
उद्योते
उद्योतावहे
उद्योतामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्युयुते
उद्युयुताते
उद्युयुतिरे
मध्यम
उद्युयुतिषे
उद्युयुताथे
उद्युयुतिध्वे
उत्तम
उद्युयुते
उद्युयुतिवहे
उद्युयुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्योतिता
उद्योतितारौ
उद्योतितारः
मध्यम
उद्योतितासे
उद्योतितासाथे
उद्योतिताध्वे
उत्तम
उद्योतिताहे
उद्योतितास्वहे
उद्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्योतिष्यते
उद्योतिष्येते
उद्योतिष्यन्ते
मध्यम
उद्योतिष्यसे
उद्योतिष्येथे
उद्योतिष्यध्वे
उत्तम
उद्योतिष्ये
उद्योतिष्यावहे
उद्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्योतताम्
उद्योतेताम्
उद्योतन्ताम्
मध्यम
उद्योतस्व
उद्योतेथाम्
उद्योतध्वम्
उत्तम
उद्योतै
उद्योतावहै
उद्योतामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदयोतत
उदयोतेताम्
उदयोतन्त
मध्यम
उदयोतथाः
उदयोतेथाम्
उदयोतध्वम्
उत्तम
उदयोते
उदयोतावहि
उदयोतामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्योतेत
उद्योतेयाताम्
उद्योतेरन्
मध्यम
उद्योतेथाः
उद्योतेयाथाम्
उद्योतेध्वम्
उत्तम
उद्योतेय
उद्योतेवहि
उद्योतेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्योतिषीष्ट
उद्योतिषीयास्ताम्
उद्योतिषीरन्
मध्यम
उद्योतिषीष्ठाः
उद्योतिषीयास्थाम्
उद्योतिषीध्वम्
उत्तम
उद्योतिषीय
उद्योतिषीवहि
उद्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदयोतिष्ट
उदयोतिषाताम्
उदयोतिषत
मध्यम
उदयोतिष्ठाः
उदयोतिषाथाम्
उदयोतिढ्वम्
उत्तम
उदयोतिषि
उदयोतिष्वहि
उदयोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदयोतिष्यत
उदयोतिष्येताम्
उदयोतिष्यन्त
मध्यम
उदयोतिष्यथाः
उदयोतिष्येथाम्
उदयोतिष्यध्वम्
उत्तम
उदयोतिष्ये
उदयोतिष्यावहि
उदयोतिष्यामहि