उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मन्थिता / उद्मन्थिता
उन्मन्थितारौ / उद्मन्थितारौ
उन्मन्थितारः / उद्मन्थितारः
मध्यम
उन्मन्थितासे / उद्मन्थितासे
उन्मन्थितासाथे / उद्मन्थितासाथे
उन्मन्थिताध्वे / उद्मन्थिताध्वे
उत्तम
उन्मन्थिताहे / उद्मन्थिताहे
उन्मन्थितास्वहे / उद्मन्थितास्वहे
उन्मन्थितास्महे / उद्मन्थितास्महे