उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मन्थति / उद्मन्थति
उन्मन्थतः / उद्मन्थतः
उन्मन्थन्ति / उद्मन्थन्ति
मध्यम
उन्मन्थसि / उद्मन्थसि
उन्मन्थथः / उद्मन्थथः
उन्मन्थथ / उद्मन्थथ
उत्तम
उन्मन्थामि / उद्मन्थामि
उन्मन्थावः / उद्मन्थावः
उन्मन्थामः / उद्मन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्ममन्थ / उद्ममन्थ
उन्ममन्थतुः / उद्ममन्थतुः
उन्ममन्थुः / उद्ममन्थुः
मध्यम
उन्ममन्थिथ / उद्ममन्थिथ
उन्ममन्थथुः / उद्ममन्थथुः
उन्ममन्थ / उद्ममन्थ
उत्तम
उन्ममन्थ / उद्ममन्थ
उन्ममन्थिव / उद्ममन्थिव
उन्ममन्थिम / उद्ममन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मन्थिता / उद्मन्थिता
उन्मन्थितारौ / उद्मन्थितारौ
उन्मन्थितारः / उद्मन्थितारः
मध्यम
उन्मन्थितासि / उद्मन्थितासि
उन्मन्थितास्थः / उद्मन्थितास्थः
उन्मन्थितास्थ / उद्मन्थितास्थ
उत्तम
उन्मन्थितास्मि / उद्मन्थितास्मि
उन्मन्थितास्वः / उद्मन्थितास्वः
उन्मन्थितास्मः / उद्मन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मन्थिष्यति / उद्मन्थिष्यति
उन्मन्थिष्यतः / उद्मन्थिष्यतः
उन्मन्थिष्यन्ति / उद्मन्थिष्यन्ति
मध्यम
उन्मन्थिष्यसि / उद्मन्थिष्यसि
उन्मन्थिष्यथः / उद्मन्थिष्यथः
उन्मन्थिष्यथ / उद्मन्थिष्यथ
उत्तम
उन्मन्थिष्यामि / उद्मन्थिष्यामि
उन्मन्थिष्यावः / उद्मन्थिष्यावः
उन्मन्थिष्यामः / उद्मन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थतु / उद्मन्थतु
उन्मन्थताम् / उद्मन्थताम्
उन्मन्थन्तु / उद्मन्थन्तु
मध्यम
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थ / उद्मन्थ
उन्मन्थतम् / उद्मन्थतम्
उन्मन्थत / उद्मन्थत
उत्तम
उन्मन्थानि / उद्मन्थानि
उन्मन्थाव / उद्मन्थाव
उन्मन्थाम / उद्मन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमन्थत् / उदमन्थद्
उदमन्थताम्
उदमन्थन्
मध्यम
उदमन्थः
उदमन्थतम्
उदमन्थत
उत्तम
उदमन्थम्
उदमन्थाव
उदमन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मन्थेत् / उन्मन्थेद् / उद्मन्थेत् / उद्मन्थेद्
उन्मन्थेताम् / उद्मन्थेताम्
उन्मन्थेयुः / उद्मन्थेयुः
मध्यम
उन्मन्थेः / उद्मन्थेः
उन्मन्थेतम् / उद्मन्थेतम्
उन्मन्थेत / उद्मन्थेत
उत्तम
उन्मन्थेयम् / उद्मन्थेयम्
उन्मन्थेव / उद्मन्थेव
उन्मन्थेम / उद्मन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मथ्यात् / उन्मथ्याद् / उद्मथ्यात् / उद्मथ्याद्
उन्मथ्यास्ताम् / उद्मथ्यास्ताम्
उन्मथ्यासुः / उद्मथ्यासुः
मध्यम
उन्मथ्याः / उद्मथ्याः
उन्मथ्यास्तम् / उद्मथ्यास्तम्
उन्मथ्यास्त / उद्मथ्यास्त
उत्तम
उन्मथ्यासम् / उद्मथ्यासम्
उन्मथ्यास्व / उद्मथ्यास्व
उन्मथ्यास्म / उद्मथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमन्थीत् / उदमन्थीद्
उदमन्थिष्टाम्
उदमन्थिषुः
मध्यम
उदमन्थीः
उदमन्थिष्टम्
उदमन्थिष्ट
उत्तम
उदमन्थिषम्
उदमन्थिष्व
उदमन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमन्थिष्यत् / उदमन्थिष्यद्
उदमन्थिष्यताम्
उदमन्थिष्यन्
मध्यम
उदमन्थिष्यः
उदमन्थिष्यतम्
उदमन्थिष्यत
उत्तम
उदमन्थिष्यम्
उदमन्थिष्याव
उदमन्थिष्याम