उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थतु / उद्मन्थतु
उन्मन्थताम् / उद्मन्थताम्
उन्मन्थन्तु / उद्मन्थन्तु
मध्यम
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थ / उद्मन्थ
उन्मन्थतम् / उद्मन्थतम्
उन्मन्थत / उद्मन्थत
उत्तम
उन्मन्थानि / उद्मन्थानि
उन्मन्थाव / उद्मन्थाव
उन्मन्थाम / उद्मन्थाम