उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मन्थिष्यति / उद्मन्थिष्यति
उन्मन्थिष्यतः / उद्मन्थिष्यतः
उन्मन्थिष्यन्ति / उद्मन्थिष्यन्ति
मध्यम
उन्मन्थिष्यसि / उद्मन्थिष्यसि
उन्मन्थिष्यथः / उद्मन्थिष्यथः
उन्मन्थिष्यथ / उद्मन्थिष्यथ
उत्तम
उन्मन्थिष्यामि / उद्मन्थिष्यामि
उन्मन्थिष्यावः / उद्मन्थिष्यावः
उन्मन्थिष्यामः / उद्मन्थिष्यामः