उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मन्थिता / उद्मन्थिता
उन्मन्थितारौ / उद्मन्थितारौ
उन्मन्थितारः / उद्मन्थितारः
मध्यम
उन्मन्थितासि / उद्मन्थितासि
उन्मन्थितास्थः / उद्मन्थितास्थः
उन्मन्थितास्थ / उद्मन्थितास्थ
उत्तम
उन्मन्थितास्मि / उद्मन्थितास्मि
उन्मन्थितास्वः / उद्मन्थितास्वः
उन्मन्थितास्मः / उद्मन्थितास्मः