उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदमन्थीत् / उदमन्थीद्
उदमन्थिष्टाम्
उदमन्थिषुः
मध्यम
उदमन्थीः
उदमन्थिष्टम्
उदमन्थिष्ट
उत्तम
उदमन्थिषम्
उदमन्थिष्व
उदमन्थिष्म