उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्ममन्थ / उद्ममन्थ
उन्ममन्थतुः / उद्ममन्थतुः
उन्ममन्थुः / उद्ममन्थुः
मध्यम
उन्ममन्थिथ / उद्ममन्थिथ
उन्ममन्थथुः / उद्ममन्थथुः
उन्ममन्थ / उद्ममन्थ
उत्तम
उन्ममन्थ / उद्ममन्थ
उन्ममन्थिव / उद्ममन्थिव
उन्ममन्थिम / उद्ममन्थिम