उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मथ्यात् / उन्मथ्याद् / उद्मथ्यात् / उद्मथ्याद्
उन्मथ्यास्ताम् / उद्मथ्यास्ताम्
उन्मथ्यासुः / उद्मथ्यासुः
मध्यम
उन्मथ्याः / उद्मथ्याः
उन्मथ्यास्तम् / उद्मथ्यास्तम्
उन्मथ्यास्त / उद्मथ्यास्त
उत्तम
उन्मथ्यासम् / उद्मथ्यासम्
उन्मथ्यास्व / उद्मथ्यास्व
उन्मथ्यास्म / उद्मथ्यास्म