उत् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तीकते
उत्तीकेते
उत्तीकन्ते
मध्यम
उत्तीकसे
उत्तीकेथे
उत्तीकध्वे
उत्तम
उत्तीके
उत्तीकावहे
उत्तीकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तितीके
उत्तितीकाते
उत्तितीकिरे
मध्यम
उत्तितीकिषे
उत्तितीकाथे
उत्तितीकिध्वे
उत्तम
उत्तितीके
उत्तितीकिवहे
उत्तितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तीकिता
उत्तीकितारौ
उत्तीकितारः
मध्यम
उत्तीकितासे
उत्तीकितासाथे
उत्तीकिताध्वे
उत्तम
उत्तीकिताहे
उत्तीकितास्वहे
उत्तीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तीकिष्यते
उत्तीकिष्येते
उत्तीकिष्यन्ते
मध्यम
उत्तीकिष्यसे
उत्तीकिष्येथे
उत्तीकिष्यध्वे
उत्तम
उत्तीकिष्ये
उत्तीकिष्यावहे
उत्तीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तीकताम्
उत्तीकेताम्
उत्तीकन्ताम्
मध्यम
उत्तीकस्व
उत्तीकेथाम्
उत्तीकध्वम्
उत्तम
उत्तीकै
उत्तीकावहै
उत्तीकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतीकत
उदतीकेताम्
उदतीकन्त
मध्यम
उदतीकथाः
उदतीकेथाम्
उदतीकध्वम्
उत्तम
उदतीके
उदतीकावहि
उदतीकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तीकेत
उत्तीकेयाताम्
उत्तीकेरन्
मध्यम
उत्तीकेथाः
उत्तीकेयाथाम्
उत्तीकेध्वम्
उत्तम
उत्तीकेय
उत्तीकेवहि
उत्तीकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तीकिषीष्ट
उत्तीकिषीयास्ताम्
उत्तीकिषीरन्
मध्यम
उत्तीकिषीष्ठाः
उत्तीकिषीयास्थाम्
उत्तीकिषीध्वम्
उत्तम
उत्तीकिषीय
उत्तीकिषीवहि
उत्तीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतीकिष्ट
उदतीकिषाताम्
उदतीकिषत
मध्यम
उदतीकिष्ठाः
उदतीकिषाथाम्
उदतीकिढ्वम्
उत्तम
उदतीकिषि
उदतीकिष्वहि
उदतीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतीकिष्यत
उदतीकिष्येताम्
उदतीकिष्यन्त
मध्यम
उदतीकिष्यथाः
उदतीकिष्येथाम्
उदतीकिष्यध्वम्
उत्तम
उदतीकिष्ये
उदतीकिष्यावहि
उदतीकिष्यामहि