उत् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्दति
उत्तर्दतः
उत्तर्दन्ति
मध्यम
उत्तर्दसि
उत्तर्दथः
उत्तर्दथ
उत्तम
उत्तर्दामि
उत्तर्दावः
उत्तर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्ततर्द
उत्ततर्दतुः
उत्ततर्दुः
मध्यम
उत्ततर्दिथ
उत्ततर्दथुः
उत्ततर्द
उत्तम
उत्ततर्द
उत्ततर्दिव
उत्ततर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्दिता
उत्तर्दितारौ
उत्तर्दितारः
मध्यम
उत्तर्दितासि
उत्तर्दितास्थः
उत्तर्दितास्थ
उत्तम
उत्तर्दितास्मि
उत्तर्दितास्वः
उत्तर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्दिष्यति
उत्तर्दिष्यतः
उत्तर्दिष्यन्ति
मध्यम
उत्तर्दिष्यसि
उत्तर्दिष्यथः
उत्तर्दिष्यथ
उत्तम
उत्तर्दिष्यामि
उत्तर्दिष्यावः
उत्तर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्दतात् / उत्तर्दताद् / उत्तर्दतु
उत्तर्दताम्
उत्तर्दन्तु
मध्यम
उत्तर्दतात् / उत्तर्दताद् / उत्तर्द
उत्तर्दतम्
उत्तर्दत
उत्तम
उत्तर्दानि
उत्तर्दाव
उत्तर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतर्दत् / उदतर्दद्
उदतर्दताम्
उदतर्दन्
मध्यम
उदतर्दः
उदतर्दतम्
उदतर्दत
उत्तम
उदतर्दम्
उदतर्दाव
उदतर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्देत् / उत्तर्देद्
उत्तर्देताम्
उत्तर्देयुः
मध्यम
उत्तर्देः
उत्तर्देतम्
उत्तर्देत
उत्तम
उत्तर्देयम्
उत्तर्देव
उत्तर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्द्यात् / उत्तर्द्याद्
उत्तर्द्यास्ताम्
उत्तर्द्यासुः
मध्यम
उत्तर्द्याः
उत्तर्द्यास्तम्
उत्तर्द्यास्त
उत्तम
उत्तर्द्यासम्
उत्तर्द्यास्व
उत्तर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतर्दीत् / उदतर्दीद्
उदतर्दिष्टाम्
उदतर्दिषुः
मध्यम
उदतर्दीः
उदतर्दिष्टम्
उदतर्दिष्ट
उत्तम
उदतर्दिषम्
उदतर्दिष्व
उदतर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतर्दिष्यत् / उदतर्दिष्यद्
उदतर्दिष्यताम्
उदतर्दिष्यन्
मध्यम
उदतर्दिष्यः
उदतर्दिष्यतम्
उदतर्दिष्यत
उत्तम
उदतर्दिष्यम्
उदतर्दिष्याव
उदतर्दिष्याम