उत् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदचकिष्यत
उदचकिष्येताम्
उदचकिष्यन्त
मध्यम
उदचकिष्यथाः
उदचकिष्येथाम्
उदचकिष्यध्वम्
उत्तम
उदचकिष्ये
उदचकिष्यावहि
उदचकिष्यामहि