उत् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकते
उच्चकेते
उच्चकन्ते
मध्यम
उच्चकसे
उच्चकेथे
उच्चकध्वे
उत्तम
उच्चके
उच्चकावहे
उच्चकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चेके
उच्चेकाते
उच्चेकिरे
मध्यम
उच्चेकिषे
उच्चेकाथे
उच्चेकिध्वे
उत्तम
उच्चेके
उच्चेकिवहे
उच्चेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकिता
उच्चकितारौ
उच्चकितारः
मध्यम
उच्चकितासे
उच्चकितासाथे
उच्चकिताध्वे
उत्तम
उच्चकिताहे
उच्चकितास्वहे
उच्चकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकिष्यते
उच्चकिष्येते
उच्चकिष्यन्ते
मध्यम
उच्चकिष्यसे
उच्चकिष्येथे
उच्चकिष्यध्वे
उत्तम
उच्चकिष्ये
उच्चकिष्यावहे
उच्चकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकताम्
उच्चकेताम्
उच्चकन्ताम्
मध्यम
उच्चकस्व
उच्चकेथाम्
उच्चकध्वम्
उत्तम
उच्चकै
उच्चकावहै
उच्चकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदचकत
उदचकेताम्
उदचकन्त
मध्यम
उदचकथाः
उदचकेथाम्
उदचकध्वम्
उत्तम
उदचके
उदचकावहि
उदचकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकेत
उच्चकेयाताम्
उच्चकेरन्
मध्यम
उच्चकेथाः
उच्चकेयाथाम्
उच्चकेध्वम्
उत्तम
उच्चकेय
उच्चकेवहि
उच्चकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकिषीष्ट
उच्चकिषीयास्ताम्
उच्चकिषीरन्
मध्यम
उच्चकिषीष्ठाः
उच्चकिषीयास्थाम्
उच्चकिषीध्वम्
उत्तम
उच्चकिषीय
उच्चकिषीवहि
उच्चकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदचकिष्ट
उदचकिषाताम्
उदचकिषत
मध्यम
उदचकिष्ठाः
उदचकिषाथाम्
उदचकिढ्वम्
उत्तम
उदचकिषि
उदचकिष्वहि
उदचकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदचकिष्यत
उदचकिष्येताम्
उदचकिष्यन्त
मध्यम
उदचकिष्यथाः
उदचकिष्येथाम्
उदचकिष्यध्वम्
उत्तम
उदचकिष्ये
उदचकिष्यावहि
उदचकिष्यामहि