उत् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उच्चकिषीष्ट
उच्चकिषीयास्ताम्
उच्चकिषीरन्
मध्यम
उच्चकिषीष्ठाः
उच्चकिषीयास्थाम्
उच्चकिषीध्वम्
उत्तम
उच्चकिषीय
उच्चकिषीवहि
उच्चकिषीमहि