उत् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूवे / उद्गुर्दांबभूवे / उद्गुर्दामाहे
उद्गुर्दाञ्चक्राते / उद्गुर्दांचक्राते / उद्गुर्दाम्बभूवाते / उद्गुर्दांबभूवाते / उद्गुर्दामासाते
उद्गुर्दाञ्चक्रिरे / उद्गुर्दांचक्रिरे / उद्गुर्दाम्बभूविरे / उद्गुर्दांबभूविरे / उद्गुर्दामासिरे
मध्यम
उद्गुर्दाञ्चकृषे / उद्गुर्दांचकृषे / उद्गुर्दाम्बभूविषे / उद्गुर्दांबभूविषे / उद्गुर्दामासिषे
उद्गुर्दाञ्चक्राथे / उद्गुर्दांचक्राथे / उद्गुर्दाम्बभूवाथे / उद्गुर्दांबभूवाथे / उद्गुर्दामासाथे
उद्गुर्दाञ्चकृढ्वे / उद्गुर्दांचकृढ्वे / उद्गुर्दाम्बभूविध्वे / उद्गुर्दांबभूविध्वे / उद्गुर्दाम्बभूविढ्वे / उद्गुर्दांबभूविढ्वे / उद्गुर्दामासिध्वे
उत्तम
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूवे / उद्गुर्दांबभूवे / उद्गुर्दामाहे
उद्गुर्दाञ्चकृवहे / उद्गुर्दांचकृवहे / उद्गुर्दाम्बभूविवहे / उद्गुर्दांबभूविवहे / उद्गुर्दामासिवहे
उद्गुर्दाञ्चकृमहे / उद्गुर्दांचकृमहे / उद्गुर्दाम्बभूविमहे / उद्गुर्दांबभूविमहे / उद्गुर्दामासिमहे