उत् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डति
उद्गण्डतः
उद्गण्डन्ति
मध्यम
उद्गण्डसि
उद्गण्डथः
उद्गण्डथ
उत्तम
उद्गण्डामि
उद्गण्डावः
उद्गण्डामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्जगण्ड
उज्जगण्डतुः
उज्जगण्डुः
मध्यम
उज्जगण्डिथ
उज्जगण्डथुः
उज्जगण्ड
उत्तम
उज्जगण्ड
उज्जगण्डिव
उज्जगण्डिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डिता
उद्गण्डितारौ
उद्गण्डितारः
मध्यम
उद्गण्डितासि
उद्गण्डितास्थः
उद्गण्डितास्थ
उत्तम
उद्गण्डितास्मि
उद्गण्डितास्वः
उद्गण्डितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डिष्यति
उद्गण्डिष्यतः
उद्गण्डिष्यन्ति
मध्यम
उद्गण्डिष्यसि
उद्गण्डिष्यथः
उद्गण्डिष्यथ
उत्तम
उद्गण्डिष्यामि
उद्गण्डिष्यावः
उद्गण्डिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डतात् / उद्गण्डताद् / उद्गण्डतु
उद्गण्डताम्
उद्गण्डन्तु
मध्यम
उद्गण्डतात् / उद्गण्डताद् / उद्गण्ड
उद्गण्डतम्
उद्गण्डत
उत्तम
उद्गण्डानि
उद्गण्डाव
उद्गण्डाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदगण्डत् / उदगण्डद्
उदगण्डताम्
उदगण्डन्
मध्यम
उदगण्डः
उदगण्डतम्
उदगण्डत
उत्तम
उदगण्डम्
उदगण्डाव
उदगण्डाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्डेत् / उद्गण्डेद्
उद्गण्डेताम्
उद्गण्डेयुः
मध्यम
उद्गण्डेः
उद्गण्डेतम्
उद्गण्डेत
उत्तम
उद्गण्डेयम्
उद्गण्डेव
उद्गण्डेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्गण्ड्यात् / उद्गण्ड्याद्
उद्गण्ड्यास्ताम्
उद्गण्ड्यासुः
मध्यम
उद्गण्ड्याः
उद्गण्ड्यास्तम्
उद्गण्ड्यास्त
उत्तम
उद्गण्ड्यासम्
उद्गण्ड्यास्व
उद्गण्ड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदगण्डीत् / उदगण्डीद्
उदगण्डिष्टाम्
उदगण्डिषुः
मध्यम
उदगण्डीः
उदगण्डिष्टम्
उदगण्डिष्ट
उत्तम
उदगण्डिषम्
उदगण्डिष्व
उदगण्डिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदगण्डिष्यत् / उदगण्डिष्यद्
उदगण्डिष्यताम्
उदगण्डिष्यन्
मध्यम
उदगण्डिष्यः
उदगण्डिष्यतम्
उदगण्डिष्यत
उत्तम
उदगण्डिष्यम्
उदगण्डिष्याव
उदगण्डिष्याम