उत् + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्दति
उत्क्लन्दतः
उत्क्लन्दन्ति
मध्यम
उत्क्लन्दसि
उत्क्लन्दथः
उत्क्लन्दथ
उत्तम
उत्क्लन्दामि
उत्क्लन्दावः
उत्क्लन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चक्लन्द
उच्चक्लन्दतुः
उच्चक्लन्दुः
मध्यम
उच्चक्लन्दिथ
उच्चक्लन्दथुः
उच्चक्लन्द
उत्तम
उच्चक्लन्द
उच्चक्लन्दिव
उच्चक्लन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्दिता
उत्क्लन्दितारौ
उत्क्लन्दितारः
मध्यम
उत्क्लन्दितासि
उत्क्लन्दितास्थः
उत्क्लन्दितास्थ
उत्तम
उत्क्लन्दितास्मि
उत्क्लन्दितास्वः
उत्क्लन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्दिष्यति
उत्क्लन्दिष्यतः
उत्क्लन्दिष्यन्ति
मध्यम
उत्क्लन्दिष्यसि
उत्क्लन्दिष्यथः
उत्क्लन्दिष्यथ
उत्तम
उत्क्लन्दिष्यामि
उत्क्लन्दिष्यावः
उत्क्लन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्दतात् / उत्क्लन्दताद् / उत्क्लन्दतु
उत्क्लन्दताम्
उत्क्लन्दन्तु
मध्यम
उत्क्लन्दतात् / उत्क्लन्दताद् / उत्क्लन्द
उत्क्लन्दतम्
उत्क्लन्दत
उत्तम
उत्क्लन्दानि
उत्क्लन्दाव
उत्क्लन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्लन्दत् / उदक्लन्दद्
उदक्लन्दताम्
उदक्लन्दन्
मध्यम
उदक्लन्दः
उदक्लन्दतम्
उदक्लन्दत
उत्तम
उदक्लन्दम्
उदक्लन्दाव
उदक्लन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्देत् / उत्क्लन्देद्
उत्क्लन्देताम्
उत्क्लन्देयुः
मध्यम
उत्क्लन्देः
उत्क्लन्देतम्
उत्क्लन्देत
उत्तम
उत्क्लन्देयम्
उत्क्लन्देव
उत्क्लन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्लन्द्यात् / उत्क्लन्द्याद्
उत्क्लन्द्यास्ताम्
उत्क्लन्द्यासुः
मध्यम
उत्क्लन्द्याः
उत्क्लन्द्यास्तम्
उत्क्लन्द्यास्त
उत्तम
उत्क्लन्द्यासम्
उत्क्लन्द्यास्व
उत्क्लन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्लन्दीत् / उदक्लन्दीद्
उदक्लन्दिष्टाम्
उदक्लन्दिषुः
मध्यम
उदक्लन्दीः
उदक्लन्दिष्टम्
उदक्लन्दिष्ट
उत्तम
उदक्लन्दिषम्
उदक्लन्दिष्व
उदक्लन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्लन्दिष्यत् / उदक्लन्दिष्यद्
उदक्लन्दिष्यताम्
उदक्लन्दिष्यन्
मध्यम
उदक्लन्दिष्यः
उदक्लन्दिष्यतम्
उदक्लन्दिष्यत
उत्तम
उदक्लन्दिष्यम्
उदक्लन्दिष्याव
उदक्लन्दिष्याम