उत् + कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृषति
उत्कृषतः
उत्कृषन्ति
मध्यम
उत्कृषसि
उत्कृषथः
उत्कृषथ
उत्तम
उत्कृषामि
उत्कृषावः
उत्कृषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकर्ष
उच्चकृषतुः
उच्चकृषुः
मध्यम
उच्चकर्षिथ
उच्चकृषथुः
उच्चकृष
उत्तम
उच्चकर्ष
उच्चकृषिव
उच्चकृषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारः / उत्कर्ष्टारः
मध्यम
उत्क्रष्टासि / उत्कर्ष्टासि
उत्क्रष्टास्थः / उत्कर्ष्टास्थः
उत्क्रष्टास्थ / उत्कर्ष्टास्थ
उत्तम
उत्क्रष्टास्मि / उत्कर्ष्टास्मि
उत्क्रष्टास्वः / उत्कर्ष्टास्वः
उत्क्रष्टास्मः / उत्कर्ष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्क्रक्ष्यति / उत्कर्क्ष्यति
उत्क्रक्ष्यतः / उत्कर्क्ष्यतः
उत्क्रक्ष्यन्ति / उत्कर्क्ष्यन्ति
मध्यम
उत्क्रक्ष्यसि / उत्कर्क्ष्यसि
उत्क्रक्ष्यथः / उत्कर्क्ष्यथः
उत्क्रक्ष्यथ / उत्कर्क्ष्यथ
उत्तम
उत्क्रक्ष्यामि / उत्कर्क्ष्यामि
उत्क्रक्ष्यावः / उत्कर्क्ष्यावः
उत्क्रक्ष्यामः / उत्कर्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृषतात् / उत्कृषताद् / उत्कृषतु
उत्कृषताम्
उत्कृषन्तु
मध्यम
उत्कृषतात् / उत्कृषताद् / उत्कृष
उत्कृषतम्
उत्कृषत
उत्तम
उत्कृषाणि
उत्कृषाव
उत्कृषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकृषत् / उदकृषद्
उदकृषताम्
उदकृषन्
मध्यम
उदकृषः
उदकृषतम्
उदकृषत
उत्तम
उदकृषम्
उदकृषाव
उदकृषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृषेत् / उत्कृषेद्
उत्कृषेताम्
उत्कृषेयुः
मध्यम
उत्कृषेः
उत्कृषेतम्
उत्कृषेत
उत्तम
उत्कृषेयम्
उत्कृषेव
उत्कृषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कृष्यात् / उत्कृष्याद्
उत्कृष्यास्ताम्
उत्कृष्यासुः
मध्यम
उत्कृष्याः
उत्कृष्यास्तम्
उत्कृष्यास्त
उत्तम
उत्कृष्यासम्
उत्कृष्यास्व
उत्कृष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्राक्षीत् / उदक्राक्षीद् / उदकार्क्षीत् / उदकार्क्षीद् / उदकृक्षत् / उदकृक्षद्
उदक्राष्टाम् / उदकार्ष्टाम् / उदकृक्षताम्
उदक्राक्षुः / उदकार्क्षुः / उदकृक्षन्
मध्यम
उदक्राक्षीः / उदकार्क्षीः / उदकृक्षः
उदक्राष्टम् / उदकार्ष्टम् / उदकृक्षतम्
उदक्राष्ट / उदकार्ष्ट / उदकृक्षत
उत्तम
उदक्राक्षम् / उदकार्क्षम् / उदकृक्षम्
उदक्राक्ष्व / उदकार्क्ष्व / उदकृक्षाव
उदक्राक्ष्म / उदकार्क्ष्म / उदकृक्षाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदक्रक्ष्यत् / उदक्रक्ष्यद् / उदकर्क्ष्यत् / उदकर्क्ष्यद्
उदक्रक्ष्यताम् / उदकर्क्ष्यताम्
उदक्रक्ष्यन् / उदकर्क्ष्यन्
मध्यम
उदक्रक्ष्यः / उदकर्क्ष्यः
उदक्रक्ष्यतम् / उदकर्क्ष्यतम्
उदक्रक्ष्यत / उदकर्क्ष्यत
उत्तम
उदक्रक्ष्यम् / उदकर्क्ष्यम्
उदक्रक्ष्याव / उदकर्क्ष्याव
उदक्रक्ष्याम / उदकर्क्ष्याम