उत् + कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारः / उत्कर्ष्टारः
मध्यम
उत्क्रष्टासि / उत्कर्ष्टासि
उत्क्रष्टास्थः / उत्कर्ष्टास्थः
उत्क्रष्टास्थ / उत्कर्ष्टास्थ
उत्तम
उत्क्रष्टास्मि / उत्कर्ष्टास्मि
उत्क्रष्टास्वः / उत्कर्ष्टास्वः
उत्क्रष्टास्मः / उत्कर्ष्टास्मः