उत् + कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदक्राक्षीत् / उदक्राक्षीद् / उदकार्क्षीत् / उदकार्क्षीद् / उदकृक्षत् / उदकृक्षद्
उदक्राष्टाम् / उदकार्ष्टाम् / उदकृक्षताम्
उदक्राक्षुः / उदकार्क्षुः / उदकृक्षन्
मध्यम
उदक्राक्षीः / उदकार्क्षीः / उदकृक्षः
उदक्राष्टम् / उदकार्ष्टम् / उदकृक्षतम्
उदक्राष्ट / उदकार्ष्ट / उदकृक्षत
उत्तम
उदक्राक्षम् / उदकार्क्षम् / उदकृक्षम्
उदक्राक्ष्व / उदकार्क्ष्व / उदकृक्षाव
उदक्राक्ष्म / उदकार्क्ष्म / उदकृक्षाम