उत् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखाञ्चक्राते / उदीखांचक्राते / उदीखाम्बभूवाते / उदीखांबभूवाते / उदीखामासाते
उदीखाञ्चक्रिरे / उदीखांचक्रिरे / उदीखाम्बभूविरे / उदीखांबभूविरे / उदीखामासिरे
मध्यम
उदीखाञ्चकृषे / उदीखांचकृषे / उदीखाम्बभूविषे / उदीखांबभूविषे / उदीखामासिषे
उदीखाञ्चक्राथे / उदीखांचक्राथे / उदीखाम्बभूवाथे / उदीखांबभूवाथे / उदीखामासाथे
उदीखाञ्चकृढ्वे / उदीखांचकृढ्वे / उदीखाम्बभूविध्वे / उदीखांबभूविध्वे / उदीखाम्बभूविढ्वे / उदीखांबभूविढ्वे / उदीखामासिध्वे
उत्तम
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखाञ्चकृवहे / उदीखांचकृवहे / उदीखाम्बभूविवहे / उदीखांबभूविवहे / उदीखामासिवहे
उदीखाञ्चकृमहे / उदीखांचकृमहे / उदीखाम्बभूविमहे / उदीखांबभूविमहे / उदीखामासिमहे