उत् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखति
उदीखतः
उदीखन्ति
मध्यम
उदीखसि
उदीखथः
उदीखथ
उत्तम
उदीखामि
उदीखावः
उदीखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चक्रतुः / उदीखांचक्रतुः / उदीखाम्बभूवतुः / उदीखांबभूवतुः / उदीखामासतुः
उदीखाञ्चक्रुः / उदीखांचक्रुः / उदीखाम्बभूवुः / उदीखांबभूवुः / उदीखामासुः
मध्यम
उदीखाञ्चकर्थ / उदीखांचकर्थ / उदीखाम्बभूविथ / उदीखांबभूविथ / उदीखामासिथ
उदीखाञ्चक्रथुः / उदीखांचक्रथुः / उदीखाम्बभूवथुः / उदीखांबभूवथुः / उदीखामासथुः
उदीखाञ्चक्र / उदीखांचक्र / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उत्तम
उदीखाञ्चकर / उदीखांचकर / उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चकृव / उदीखांचकृव / उदीखाम्बभूविव / उदीखांबभूविव / उदीखामासिव
उदीखाञ्चकृम / उदीखांचकृम / उदीखाम्बभूविम / उदीखांबभूविम / उदीखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखिता
उदीखितारौ
उदीखितारः
मध्यम
उदीखितासि
उदीखितास्थः
उदीखितास्थ
उत्तम
उदीखितास्मि
उदीखितास्वः
उदीखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखिष्यति
उदीखिष्यतः
उदीखिष्यन्ति
मध्यम
उदीखिष्यसि
उदीखिष्यथः
उदीखिष्यथ
उत्तम
उदीखिष्यामि
उदीखिष्यावः
उदीखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखतात् / उदीखताद् / उदीखतु
उदीखताम्
उदीखन्तु
मध्यम
उदीखतात् / उदीखताद् / उदीख
उदीखतम्
उदीखत
उत्तम
उदीखानि
उदीखाव
उदीखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैखत् / उदैखद्
उदैखताम्
उदैखन्
मध्यम
उदैखः
उदैखतम्
उदैखत
उत्तम
उदैखम्
उदैखाव
उदैखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदीखेत् / उदीखेद्
उदीखेताम्
उदीखेयुः
मध्यम
उदीखेः
उदीखेतम्
उदीखेत
उत्तम
उदीखेयम्
उदीखेव
उदीखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदीख्यात् / उदीख्याद्
उदीख्यास्ताम्
उदीख्यासुः
मध्यम
उदीख्याः
उदीख्यास्तम्
उदीख्यास्त
उत्तम
उदीख्यासम्
उदीख्यास्व
उदीख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैखीत् / उदैखीद्
उदैखिष्टाम्
उदैखिषुः
मध्यम
उदैखीः
उदैखिष्टम्
उदैखिष्ट
उत्तम
उदैखिषम्
उदैखिष्व
उदैखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदैखिष्यत् / उदैखिष्यद्
उदैखिष्यताम्
उदैखिष्यन्
मध्यम
उदैखिष्यः
उदैखिष्यतम्
उदैखिष्यत
उत्तम
उदैखिष्यम्
उदैखिष्याव
उदैखिष्याम