उत् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदीखिता
उदीखितारौ
उदीखितारः
मध्यम
उदीखितासि
उदीखितास्थः
उदीखितास्थ
उत्तम
उदीखितास्मि
उदीखितास्वः
उदीखितास्मः