उत् + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चक्रतुः / उदीखांचक्रतुः / उदीखाम्बभूवतुः / उदीखांबभूवतुः / उदीखामासतुः
उदीखाञ्चक्रुः / उदीखांचक्रुः / उदीखाम्बभूवुः / उदीखांबभूवुः / उदीखामासुः
मध्यम
उदीखाञ्चकर्थ / उदीखांचकर्थ / उदीखाम्बभूविथ / उदीखांबभूविथ / उदीखामासिथ
उदीखाञ्चक्रथुः / उदीखांचक्रथुः / उदीखाम्बभूवथुः / उदीखांबभूवथुः / उदीखामासथुः
उदीखाञ्चक्र / उदीखांचक्र / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उत्तम
उदीखाञ्चकर / उदीखांचकर / उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चकृव / उदीखांचकृव / उदीखाम्बभूविव / उदीखांबभूविव / उदीखामासिव
उदीखाञ्चकृम / उदीखांचकृम / उदीखाम्बभूविम / उदीखांबभूविम / उदीखामासिम