ईड् धातुरूपाणि - ईडँ स्तुतौ - अदादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवाते / ईडांबभूवाते / ईडामासाते
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूविरे / ईडांबभूविरे / ईडामासिरे
मध्यम
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविषे / ईडांबभूविषे / ईडामासिषे
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवाथे / ईडांबभूवाथे / ईडामासाथे
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूविध्वे / ईडांबभूविध्वे / ईडाम्बभूविढ्वे / ईडांबभूविढ्वे / ईडामासिध्वे
उत्तम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविवहे / ईडांबभूविवहे / ईडामासिवहे
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविमहे / ईडांबभूविमहे / ईडामासिमहे