ईड् धातुरूपाणि - ईडँ स्तुतौ - अदादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवतुः / ईडांबभूवतुः / ईडामासतुः
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूवुः / ईडांबभूवुः / ईडामासुः
मध्यम
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविथ / ईडांबभूविथ / ईडामासिथ
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवथुः / ईडांबभूवथुः / ईडामासथुः
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूव / ईडांबभूव / ईडामास
उत्तम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविव / ईडांबभूविव / ईडामासिव
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविम / ईडांबभूविम / ईडामासिम