ईज् धातुरूपाणि - ईजँ गतिकुत्सनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूवे / ईजांबभूवे / ईजामाहे
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवाते / ईजांबभूवाते / ईजामासाते
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूविरे / ईजांबभूविरे / ईजामासिरे
मध्यम
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविषे / ईजांबभूविषे / ईजामासिषे
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवाथे / ईजांबभूवाथे / ईजामासाथे
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूविध्वे / ईजांबभूविध्वे / ईजाम्बभूविढ्वे / ईजांबभूविढ्वे / ईजामासिध्वे
उत्तम
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूवे / ईजांबभूवे / ईजामाहे
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविवहे / ईजांबभूविवहे / ईजामासिवहे
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविमहे / ईजांबभूविमहे / ईजामासिमहे