ईज् धातुरूपाणि - ईजँ गतिकुत्सनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवतुः / ईजांबभूवतुः / ईजामासतुः
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूवुः / ईजांबभूवुः / ईजामासुः
मध्यम
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविथ / ईजांबभूविथ / ईजामासिथ
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवथुः / ईजांबभूवथुः / ईजामासथुः
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूव / ईजांबभूव / ईजामास
उत्तम
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविव / ईजांबभूविव / ईजामासिव
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविम / ईजांबभूविम / ईजामासिम