इट् धातुरूपाणि - इटँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इट्यात् / इट्याद्
इट्यास्ताम्
इट्यासुः
मध्यम
इट्याः
इट्यास्तम्
इट्यास्त
उत्तम
इट्यासम्
इट्यास्व
इट्यास्म